तुमुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुमुलम्, क्ली, (तु सौत्रो धातुः + बाहुलकात् मुलक् ।) रणसङ्कुलम् । सङ्कीर्णयुद्धम् । इत्य- मरमेदिनीकरौ ॥ परस्परसम्बाधो रणसंघट्टः । इति भरतः ॥ (यथा, देवीभागवते । ५ । ४१ । २८ । “तत्राभूत्तुमुलं युद्धं देवदानवसैन्ययोः ॥”)

तुमुलः, पुं, (तु + बाहुलकात् मुलक् ।) कलि- वृक्षः । इति मेदिनी । ले, ९८ ॥ व्याकुलो रणः । इति त्रिकाण्डशेषः ॥ (प्रचण्डे उग्रे सङ्कुलमात्रे च त्रि । यथा, राजतरङ्गिण्याम् । ४ । ५४१ । “एकस्य करुणाक्रन्दैः सैन्यस्यान्यस्य गर्ज्जितैः । सरित्तरङ्गघोषैश्च बभूवुस्तुमुला दिशः ॥” तथा, महाभास्ते । १ । ५३ । १२ । “ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुमुल नपुं।

रणव्याकुलता

समानार्थक:तुमुल,रणसङ्कुल

2।8।106।2।3

समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः। नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसङ्कुले॥

अवयव : योधानां_सिंहनादः,स्पर्धया_योधनामाह्वानम्,धनुषः_शब्दः,युद्धपटहः,युद्धमर्यादायाश्चलनम्

पदार्थ-विभागः : , क्रिया

तुमुल नपुं।

शब्दः

समानार्थक:शब्द,निनाद,निनद,ध्वनि,ध्वान,रव,स्वन,स्वान,निर्घोष,निर्ह्राद,नाद,निस्वान,निस्वन,आरव,आराव,संराव,विराव,रण,प्रत्यय,तुमुल,घोष

3।3।206।6।1

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः। कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥ स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः। हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्.। तूलिश्चित्रोपकरणशलाकातूलशय्ययोः। तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ।

 : मेघध्वनिः, वज्रध्वनिः, अपशब्दः, उदात्तस्वरः, प्रीतिविशेषजनितमुखकण्ठादिशब्दः, शोकादिना_विकृतध्वनिः, रतिसमयकूजितम्, वस्त्रपर्णध्वनिः, भूषणध्वनिः, वीणादिध्वनिः, बहुभिः_कृतः_महाध्वनिः, पक्षिशब्दः, प्रतिध्वनिः, सूक्ष्मध्वनिः, अव्यक्तमधुरध्वनिः, गम्भीरध्वनिः, अत्युच्चध्वनिः, गीतवाद्यलयसाम्यध्वनिः, नीचां_प्रत्याह्वानः, चेडीं_प्रत्याह्वानः, सखीं_प्रत्याह्वानः, अश्वशब्दः, धनुषः_शब्दः, काकादिवद्रूक्षस्वरः, कृतशब्दः, ग्रामशब्दादिः, हस्तिगर्जनम्

पदार्थ-विभागः : , गुणः, शब्दः

तुमुल नपुं।

व्याकुलम्

समानार्थक:तुमुल

3।3।206।6।1

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः। कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥ स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः। हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्.। तूलिश्चित्रोपकरणशलाकातूलशय्ययोः। तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुमुल¦ पुंन॰ सौ॰ तु--मुलन्।

१ परम्परसंघातेन सङ्कुले युद्धे

२ कलिवृक्षे मेदि॰

३ व्याकलयुद्धे न॰ त्रिका॰।
“बभूब युद्धं तुमुलं जयैषिणोः” रघुः

४ सङ्कुलमात्रे त्रि॰।
“उभयोरपि पार्श्ववर्त्तिनां तुमुलेनार्त्तरवेण वेजिताः” रघुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुमुल¦ mn. (-लः-लं)
1. Mingled or tumultuous combat.
2. Uproar, clangour, tumult, tumultuous sound or noise. m. (-लः) Beleric myrobalan. E. तु a Sautra root, to kill, to injure, &c. मुलक् affix; or with the vowel long तुमूल। mn. (-लः-लं) and ल being changed to र, तुमुर as above.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुमुल [tumula], a. Tumultuous, noisy; Māl.9.3; स शब्दस्तुमुलो$ भवत् Bg.1.13,19.

Fierce, raging; बभूव युद्धं तुमुलम् R.3.57.

Excited.

Perplexed, confused; सेनानिवेशं तुमुलं चकार R.5.49.

लः, लम् An uproar, a tumult, clang.

A confused combat, melee; (also तुमुर).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुमुल mf( आ)n. tumultuous , noisy La1t2y. ii , 3 , 3 MBh. etc.

तुमुल n. ( Lat. ) तुमुल्तुस्, tumult , clatter , confusion MBh. (once m. vii , 154 , 21 ) etc.

तुमुल m. Terminalia Bellerica L.

"https://sa.wiktionary.org/w/index.php?title=तुमुल&oldid=403852" इत्यस्माद् प्रतिप्राप्तम्