तुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर, लि र वेगे । इति कविकल्पद्रुमः ॥ (ह्वां- परं-अकं-सेट् ।) ह्रस्वी । लि, तुतोर्त्ति । र, वैदिकः । वेगः शीघ्रगमनम् । अदादिवर्ज्ज- धातुभ्यः शपो विधानेनैव सिद्धे अदादेः शपं विधाय तल्लुक्करणं निष्ठायां भावादिढे वोदुङो- ऽव्वत इत्यनेन गुणार्थमिति चतुर्भुजः । तेन तोरितं तुरितमिति । तन्मते रुदेरपि रोदितं रुदितमिति स्यात् । इति दुर्गादासः ॥

तुरः, त्रि, (तुतोर्त्ति वेगेन गच्छतीति । तुर + कः ।) वेगवान् । इति तुरगशब्दटीकायां भरतः ॥ (यथा, ऋग्वेदे । ७ । ५६ । १९ । “इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति ॥” “तुरं कर्म्मसु क्षिप्रवन्तम् ।” इति सायनः ॥ क्षिप्रस्तोत्रकारी । यथा, ऋग्वेदे । ८ । २६ । ४ । “उपस्तोमान्तुरस्य दर्शथः श्रिये ॥” “तुरस्य क्षिप्रं स्तोत्रं कुर्व्वतः ।” इति सायनः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर¦ त्वरणे जुहो॰ पर॰ अक॰ सेट्। तुतोर्त्ति अतोरीत्। तुतोर। वैदिकोऽयम् धातुः।
“अपामिवेदूर्मयस्तर्तुराणाः” ऋ॰

९ ।

९५ ।

३ । ताच्छील्ये चानश्। अभ्यासस्यातोऽत्त्वं च
“सहिष्ठे तुरतस्तुरस्य” ऋ॰

६ ।

१८ ।

४ ।
“अर्को वा यत्तुरते” तै-स॰

२ ।

२ ।

१२ ।

४ । वेदे गणव्यत्ययः पदव्यत्ययश्च। अस्यादन्तचुरादित्वमपि। तुरयति।
“तुरयन्न जिष्यः” ऋ॰

४३

८ ।

तुर¦ त्रि॰ तुर--क। वेगवति।
“प्र तव्यसो नम उक्तिं तुरस्या-हम्” ऋ॰

५ ।

४३ ।


“नहि त्वा शूरो न तुरो न घृ-[Page3326-a+ 38] ष्णुर्न” ऋ॰

६ ।

२५ ।

५ । घञर्थे भावे क वा।

२ वेगे तुरगः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर¦ r. 3rd cl. (तुतोर्त्ति) To go quick, to hurry, to make haste; this root is restricted to the Vedas: see त्वर जुहो० पर० अक० सेट् |

तुर¦ mfn. (-रः-रा-रं) Quick, swift. E. तुर् to make haste, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर [tura], a. Ved.

Advancing, promoting.

Speedy, quick, prompt; Av.6.12.3.

Strong, energetic.

Hurt, wounded.

Rich.

Abundant; Av.7.5.2.-रः Speed, velocity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर mfn. quick , willing , prompt RV. AV. vi , 102 , 3

तुर mfn. strong , powerful , excelling , rich , abundant RV. AV. vii , 50 , 2 TS. ii Kaus3. 91

तुर m. N. of a preceptor and priest with the patr. कावषेयS3Br. ix f. , xiv AitBr. Ta1n2d2yaBr. BhP.

तुर mfn. hurt RV. viii , 79 , 2

तुर mfn. See. आ-.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of कावष, and Purohita of Janamejaya. भा. IX. २२. ३७.

"https://sa.wiktionary.org/w/index.php?title=तुर&oldid=500006" इत्यस्माद् प्रतिप्राप्तम्