तुष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष्टः, त्रि, (तुष + कर्त्तरि क्तः ।) तोषप्राप्तः । यथा, पुराणे । “तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत् ॥” (यथाच हितोपदेशे । “सर्व्वा एवापदस्तस्य यस्य तुष्ट न मानसम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष्ट¦ त्रि॰ तुष--कर्त्तरि क्त।

१ सन्तोषयुक्ते।
“तस्मिं स्तुष्टेजगत्तुष्ट प्रीणिते प्रीणितं जगत्” पुरा॰।

२ विष्णौपु॰
“परर्द्धिः परमस्प्रष्टस्तुष्टः पुष्टः शुभेक्षणः” विष्णुस॰
“परानन्दैकरूपत्वात्तुष्टः” भा॰। तस्यानन्दरूपत्वेऽपिआनन्दाश्रयत्वं कल्पितम् अतएव विवरणे
“आनन्दो वि-षयानुभवो नित्यत्वञ्च सन्ति धर्मा अपृथक्त्वेऽपि पृथगि-वावभासन्ते” इत्युक्तम्। न्यायनये तु दुःखाभावस्यैवा-नन्दरूपत्वात् तस्य तदाश्रयत्वमस्त्येवेति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Pleased, satisfied. E. तुष् to be pleased, कर्त्तरि क्त। |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष्ट [tuṣṭa], p. p. [तुष् कर्तरि क्त]

Pleased, satisfied, delighted, gratified, contented.

Contented with what one possesses and indifferent to everything else. -ष्टः N. of Visnu.

तुष्ट [tuṣṭa] तुष्टिः [tuṣṭiḥ], तुष्टिः See under तुष्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष्ट mfn. satisfied , pleased MBh. etc.

तुष्ट m. N. of a prince Va1yuP. ii , 34 , 122.

तुष्ट ष्टि, ष्यSee. तुष्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Ugrasena. वा. ९६. १३२.

"https://sa.wiktionary.org/w/index.php?title=तुष्ट&oldid=430337" इत्यस्माद् प्रतिप्राप्तम्