तुष्टः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष्टः, त्रि, (तुष + कर्त्तरि क्तः ।) तोषप्राप्तः । यथा, पुराणे । “तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत् ॥” (यथाच हितोपदेशे । “सर्व्वा एवापदस्तस्य यस्य तुष्ट न मानसम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=तुष्टः&oldid=138367" इत्यस्माद् प्रतिप्राप्तम्