तूय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूय¦ न॰ तीय + पृषो॰।

१ जले निघण्ट्वः। तू--भावेसम्प॰ क्विप् तां याति या--क वा।

२ क्षिप्रे न॰
“देवहरिभिर्याहि तूयम्” ऋ॰

३ ।

४३ ।


“तूयं क्षिप्रम्” भा॰।

३ क्षिप्रतायुक्ते त्रि॰।
“अद्रिणा ते मन्दिन इन्द्र!तूयान्” ऋ॰

१० ।

२८ ।

३ ।
“तूयानविलम्बितान्” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूय [tūya], a. Ved. Quick. -यम् Water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूय mfn. (1. तु)strong RV. x , 28 , 3

तूय n. water Naigh. i , 12.

"https://sa.wiktionary.org/w/index.php?title=तूय&oldid=500019" इत्यस्माद् प्रतिप्राप्तम्