तूष्णीम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूष्णीम्, [म्] व्य, मौनम् । इत्यमरः । ३ । ४ । ९ ॥ (यथा, मनुः । ८ । १४७ । “यत्किञ्चिद्दशवर्षाणि सन्निधौ प्रेक्षते धनी । भुज्यमानं परैस्तुष्णीं न स तल्लब्धुमर्हति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूष्णीम्¦ अव्य॰ तूष बा॰ नीम् स्वरादि।

१ मौने (चुपकरा) अमरः।
“यत्किञ्चित् दश वर्षाणि सन्निधौ प्रेक्षते धनी। भुज्य-मानं परैस्तूष्णीं न स तल्ल्ब्धुमर्हति” मनुः
“परैर्वाकीर्त्त्यमानेषु तूष्णीमास्ते पराङ्सुखः” भा॰ शा॰

१०

३ अ॰। तूष्णींशब्दे उपपदे
“तूष्णीमि भुवः” क्त्वाणमुलौ तूष्णींभूय तूष्णीं भावम्।
“तूष्णींभूय भयादासाञ्चक्रिरे मृगप-क्षिणः” भट्टिः। क्त्वा च इति” पा॰ वा समासाभावेतूष्णीं भूत्वा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूष्णीम्¦ ind. Silent, silently. E. तुष् to please or be pleased, affix नीम्, and उ made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूष्णीम् [tūṣṇīm], ind [तुष् बा˚ नाम् स्वरादि] In silence, silently, quickly, without speaking or noise; किं भवांस्तूष्णीमास्ते V.2; न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह Bg.2.9.-Comp. -दण्डः punishment in secret; Kau. A.1.11.-भावः silence, taciturnity. -शील a. silent, taciturn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूष्णीम् ind. ( g. स्वर्-आदि)silently , quietly RV. ii , 43 , 3 TS. etc. (for णीं बभूव, " became silent " DivyA7v. )

"https://sa.wiktionary.org/w/index.php?title=तूष्णीम्&oldid=500024" इत्यस्माद् प्रतिप्राप्तम्