तेज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेज¦ निशाने पालने च भ्वा॰ पर॰ सक॰ सेट्। तेजति अतेजीत्। तितेज।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेज¦ r. 1st cl. (तेजति) To guard, to cherish, to defend or protect. E. भ्वा-पर-सक-सेट् |

तेज¦ m. (-जः)
1. Sharpness, pungency.
2. Sharpness of a weapon.
3. Brilliancy.
4. Spirit. E. तिज् to sharpen, affix घञ्ः see तेजस्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजः [tējḥ], 1 Pungency.

Sharpness (of a weapon).

Brilliancy.

Spirit.

तेजः [tējḥ] तेजनम् [tējanam], तेजनम् See under तिज्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेज m. ( तिज्)sharpness Vop. viii , 132

तेज m. N. of a man Ra1jat. viii , 1226

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Bala and grandson of नारायण. Br. II. ११. 4.
(II)--comes out of the subtle element, स्पर्श (touch) of वायु or wind; its qualities are sound, touch and form. M. 3. २४.
(III)--one of the twenty Sutapa गणस्. वा. १००. १५.
(IV)--of the burning universe in प्रलय; similes used for colour. वा. १००. १६१.
(V)--swallows the waters--all mouthed; its qua- lity is प्रकाशक or light which वायु eats up; vanishes like the flame in the wind. वा. १०२. १०-12.
"https://sa.wiktionary.org/w/index.php?title=तेज&oldid=430357" इत्यस्माद् प्रतिप्राप्तम्