तेजन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजनः, पुं, (तेजयति अग्निमिति । तिज + णिच् + ल्युः ।) वंशः । इत्यमरः । २ । ४ । १६१ ॥ मुञ्जः । भद्रमुञ्जः । इति राजनिर्घण्टः ॥ (बाणादीनां फलके । यथा, मनुः । ७ । ९० । “न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥” उद्दीपने, क्ली । यथा, सुश्रुते चिकित्सा- स्थाने । २४ अध्याये । “सिरामुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजन पुं।

वेणुः

समानार्थक:वंश,त्वक्सार,कर्मार,त्वाचिसार,तृणध्वज,शतपर्वन्,यवफल,वेणु,मस्कर,तेजन

2।4।161।1।5

शतपर्वा यवफलो वेणुमस्करतेजनाः। वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः॥

अवयव : वेणोः_फलम्,वम्शादिग्रन्थिः

वृत्तिवान् : वेणुवादकः

 : वाताहतवेणुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजन¦ पु॰ तेजयति शस्त्रमग्निं वा तिज--णिच्--ल्यु।

१ वंशे

२ मुञ्जे च अमरः संज्ञायां कन्।

३ शराभिधे तृणे, करणेल्युट्। ङीप्।

४ मूर्वायां,

५ ज्योतिष्मत्याञ्च स्त्री ङीप्। राजनि॰।

६ शस्पे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजन¦ n. (-नं)
1. A bamboo.
2. Enlightening, making splendid or polish- ed.
3. Sharpening. f. (-नी)
1. A plant (Aletris hyacinthoides.)
2. Heartpea. E. तिज् to sharpen, &c. affixes णिच् and ल्यु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजनम् [tējanam], [तिज्-णिच्-ल्यु]

A bamboo.

Sharpening, whetting.

Kindling.

Rendering bright.

Polishing.

A reed.

the point of an arrow, the edge of a weapon.

नी A mat.

A tuft.

A tuft of hair on the head of a horse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजन n. sharpening , whetting Dha1tup.

तेजन n. inflammation Sus3r. iv , 24

तेजन n. rendering bright W.

तेजन n. the shaft of an arrow AV. Ka1t2h. AitBr. etc.

तेजन n. a reed , bamboo RV. i , 110 , 5

तेजन n. = नकL.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tejana denotes in the Rigveda[१] a rod or staff of reed used for measuring a field. In the Atharvaveda the sense of ‘bamboo’ is found twice,[२] the bamboo being specified in the second passage as ‘of the spring’ (vāsantika); more particularly it denotes the shaft of an arrow,[३] a sense often found in later Vedic texts.[४]

  1. i. 110, 5.
  2. i. 2, 4;
    xx. 136, 3 (= Khila, v. 22, 3). Cf. taijana as an adjective in Kāṭhaka Saṃhitā, xxi. 10.
  3. Av. vi. 49, 1 (Whitney, Translation of the Atharvaveda, 317);
    iṣu eka-tejanā, ‘an arrow with one shaft,’ vi. 57, 1.
  4. Aitareya Brāhmaṇa, i. 25;
    iii. 26;
    Kāṭhaka Saṃhitā, xxv. 1 (with śṛṅga and śalya as the three parts of an arrow;
    in Maitrāyaṇī Saṃhitā, iii. 8, 1, kulmala takes the place of tejana;
    cf. ibid.,
    2). The Taittirīya Saṃhitā, vi. 3, 3, 1, has anīka, śalya, and tejana. Cf. Iṣu.
"https://sa.wiktionary.org/w/index.php?title=तेजन&oldid=500042" इत्यस्माद् प्रतिप्राप्तम्