तोल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोलम्, क्ली पुं, (तुल्यते परिमीयते इति । तुल + कर्म्मणि घञ् ।) तोलकम् । यथा, -- “एकतोलं द्वितोलं वा त्रितोलं वेदतोलकम् । इतोऽधिकं नरः कृत्वा प्रायश्चित्तीयते ध्रुवम् ॥” इत्यागमः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोल¦ पुंन॰। चु॰ तुल--कर्म्मणि अच्। अशीतिरत्तिका-माने

१ कर्षे।
“एकतोलं द्वितोलं वा त्रितोलं वेदतोल-कम्। इतोऽधिकं नरः कृत्वा प्रायश्चित्तीयते ध्रुवम्” आगमः। स्वार्थे क। तत्रार्थे
“पलं तु लोकिकैर्मानैःसाष्टरत्तिद्विमाषकम्। तोलकत्रितयं ज्ञेयम्” तिथित॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोल¦ mn. (-लः-लं) A Tola, a weight of gold or silver; it is stated in books at 16 Mashas of 5 Rettis or 6(1/2) grains each, and weighs therefore 105 grains troy; in practice it is calculated at 12 Mashas jeweller's weight, and weighs nearly double, or 210 grains; but actually it is of the same weight as the Sicca or grs. 179(2/
3.) E. तुल् to weigh, affix कर्मणि अच्; also with ण्वुल् affix तोलक mn. (-कः-कं।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोल [tōla] तोलनम् [tōlanam], तोलनम् &c. See under तुल्.

तोलः [tōlḥ] लम् [lam], लम् [तुल्-कर्मणि अच्]

Weight or quantity measured by the balance.

A weight of gold or silver equal to 12 māṣas or a tolā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोल mfn. ( तुल्)" poising one's self "See. घन-

तोल m. n. = लकW.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TOLA : A great satirical poet of the Malayālam Litera- ture. A great humorist, Sanskrit scholar and actor, he was minister to Bhāskara Ravi Varmā who was ruler of Kerala during the period from 978 to 1027 A.D. According to Koduṅgallur Kuñjikkuttan Tampurān, a great Sanskrit scholar and poet, Tola was born in Kondoliññāru in the village of Airāṇikkulam near Aḍūr in Cochin in a Nambūdiri family. His original name was Nīlakaṇṭha. When he was a young man, he was ostracised from his community for having had illicit connections with a low-caste servant-maid named Cakkī. He was wearing then a deerskin belt (Tol) on his body as the usual mark of Brahmacārins (bachelors) and he threw it away of his own accord earning for him the name Tola. There is another version that Tola is the decayed form of ‘Atula’ meaning matchless. He was mainly interested in writing funny ridicules. There are many such poems now available believed to be those of Tola.


_______________________________
*6th word in left half of page 791 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तोल&oldid=430381" इत्यस्माद् प्रतिप्राप्तम्