तौर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तौर¦ न॰ यागभेदे।
“संवत्सरमहरहस्तौरेण यजेत” लाट्या॰श्रौ॰

१० ।

२० ।

१ ।
“दार्षद्वततारयोव्र तानि”

१० ।

१८ ।

१० । तत्रैव।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तौर n. = तुरा-यणLa1t2y. x Mas3.

"https://sa.wiktionary.org/w/index.php?title=तौर&oldid=408878" इत्यस्माद् प्रतिप्राप्तम्