तौर
नेविगेशन पर जाएँ
खोज पर जाएँ
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
वाचस्पत्यम्[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तौर¦ न॰ यागभेदे।
“संवत्सरमहरहस्तौरेण यजेत” लाट्या॰श्रौ॰
१० ।
२० ।
१ ।
“दार्षद्वततारयोव्र तानि”
१० ।
१८ ।
१० । तत्रैव।
Monier-Williams[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तौर n. = तुरा-यणLa1t2y. x Mas3.