त्रपु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपु, क्ली, (त्रपते अग्निस्पर्शेन लज्जते इव । त्रप + “शॄस्वृस्निहित्रपीति ।” उणां । १ । ११ । इति उः ।) सीसकम् । रङ्गम् । इति मेदिनी । पे, ६ ॥ (यथा, पञ्चतन्त्रे । १ । ८५ । “कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते । न स विरौति न चाप्युपशोभते भवति योजयितुर्वचनीयता ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपु नपुं।

वङ्गम्

समानार्थक:त्रपु,पिच्चट,रङ्ग,वङ्ग

2।9।105।2।5

डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम्. नागसीसकयोगेष्टवप्राणि त्रपु पिञ्चटम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपु¦ न॰ अग्निं दृष्ट्वा त्रपते लज्जते इव त्रप--उन्।

१ सीसके

२ रङ्गे च मेदि॰ तस्य विकारः अण्
“त्रपुजतुनोः सुक् च” पा॰ सुक् च। त्रापुष तद्विकारे त्रि॰।
“ताम्रायःकांस्यरै-व्यानां त्रपुणः सीसकस्य च” मनुः।
“सुवर्णस्य मलं रूप्यंरूप्यस्यापि मलं त्रपु। ज्ञेयं त्रपुमलं सीसं सीसस्यापिमलं मलम्” भा॰ उ॰

३८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपु¦ n. (-पु)
1. Tin.
2. Lead. E. त्रप् to be modest, Unadi affix उन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपु [trapu], n. [अग्निं दृष्ट्वा त्रपते लज्जते इव, त्रप्-उन् Tv.]

Tin; Av.11.3.8; Ch. Up.4.17.7; यदि मणिस्त्रपुणि प्रतिबध्यते Pt.1.75;

Lead.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपु n. (1 , 177 Ka1s3. )tin AV. xi , 3 , 8 VS. xviii Kapisht2h. ChUp. Mn. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Trapu denotes ‘tin’ in the Atharvaveda[१] and later.[२] Its quality of being easily smelted, which Roth[३] thinks is indicated by the name (as derived from the root trap, ‘be ashamed’), is clearly alluded to in the Atharvaveda passage.

  1. xi. 3, 8.
  2. Kāṭhaka Saṃhitā, xviii. 10;
    Maitrāyaṇī Saṃhitā, ii. 11, 5;
    Vājasaneyi Saṃhitā, xviii. 13 (all in enumerations of metals);
    Taittirīya Brāhmaṇa, iii. 12, 6, 5;
    Jaiminīya Upaniṣad Brāhmaṇa, iii. 17, 3;
    Chāndogya Upaniṣad, iv. 17, 7. In Taittirīya Saṃhitā, iv. 7, 5, 1, the form is trapus.
  3. St. Petersburg Dictionary, s.v.

    Cf. Zimmer, Altindisches Leben, 53.
"https://sa.wiktionary.org/w/index.php?title=त्रपु&oldid=500066" इत्यस्माद् प्रतिप्राप्तम्