त्रयी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयी, स्त्री, (त्रय + “टिड्ढेति ।” ४ । १ । १५ । इति ङीप् ।) ऋक्सामयजुर्व्वेदा एतत्त्रितयम् । इत्यमरः । १ । ६ । ३ ॥ (यथा, मनुः । ७ । ४३ ॥ “त्रैविद्येभ्यस्त्रयींविद्यात् दण्डनीतिञ्च शाश्वतीम् । आन्वीक्षिकीञ्चात्मविद्यां वार्त्तारम्भांश्च लोकतः ॥”) पुरन्ध्री । सुमतिः । इति विश्वः ॥ सोमराजी- वृक्षः । इति शब्दचन्द्रिका ॥ दुर्गा । यथा, -- “ऋग्यजुःसामभागेन साङ्गवेदगतापि वा । त्रयीति पठ्यते लोके दृष्टादृष्टार्थसाधिनी ॥” इति देवीपुराणे ४५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयी स्त्री।

वेदः

समानार्थक:श्रुति,वेद,आम्नाय,त्रयी,श्रुति,निगम

1।6।3।1।4

श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः। स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी॥

सम्बन्धि2 : वेदाङ्गम्

 : ऋग्वेदः, सामवेदः, यजुर्वेदः, ऋग्यजुस्साम-वेदाः, वेदः, आगमः, वेदभेदः

पदार्थ-विभागः : , अपौरुषेयः

त्रयी स्त्री।

ऋग्यजुस्साम-वेदाः

समानार्थक:त्रयी

1।6।3।2।4

श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः। स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी॥

पदार्थ-विभागः : , अपौरुषेयः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयी¦ f. (-यी)
1. The three Vedas collectively, that is, omitting the Atharvan, which not being a text book for the customary reli- gious rites of the Hindus, is considered very commonly rather as an appendix to the other three, than a fourth work of equal authority.
2. A matron, a married woman who has children living.
3. Intellect, understanding.
4. A plant, (Conyza serratula.) E. त्रि three, अयच् or टयप् substitated for the final, fem. affix ङीप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयी [trayī], 1 The three Vedas taken collectively (ऋग्यजुः- सामानि); त्रयीमयाय त्रिगुणात्मने नमः K.1; त्रयीवर्जमितरा विद्याः परिपाठितौ U.2; Ms.4.125.

A triad, triplet; व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी Śi.2.3.

A matron or married woman whose husband and children are living.

Intellect, understanding.

The part of the श्रुति, pertaining to ceremonial acts and sacrifices (कर्मकाण्ड); Bhāg.7.6.26.

Comp. तनुः an epithet of the sun; so त्रयीमयः

an enithet of Śiva. -धर्मः the duty enjoined by the three Vedas; Bg.9.21. -मुखः a Brāhmaṇa. -विद्य a. one who is well-versed in the three Vedas; त्रयी यस्य विद्या स त्रयीविद्यः ŚB. on MS.3.3.5. ˚आख्या f. The title or epithet त्रयीविद्य. त्रयीविद्याख्या च तद्विदि MS.3.3.5. -संवरणम् three acts of concealing (स्वरन्ध्रगोपन, पररन्ध्रान्वेषणगोपन and मन्त्रगोपन); Mb.12.56. 2 and com.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयी f. id. See. शत-

त्रयी f. of य.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of सविता. भा. VI. १८. 1.
(II)--A विद्या; फलकम्:F1:  वा. ४९. ११८; ५९. ३६; ६१. १६७; ६७. २७; Vi. V. १०. २७.फलकम्:/F symbolical of देवी; फलकम्:F2:  Vi. I. 9. १२१.फलकम्:/F said to be the body of Hari; फलकम्:F3:  Ib. II. ११. ११; III. १८. १५.फलकम्:/F forbidden to women, शूद्रस् and fallen Brahmanas; फलकम्:F4:  भा. I. 4. २५.फलकम्:/F issued from ब्रह्मा; फलकम्:F5:  Ib. III. १२. ४४.फलकम्:/F one Veda became three for पुरूरवस् at the commencement of the त्रेतायुग; फलकम्:F6:  Ib. IX. १४. ४८-49.फलकम्:/F unknown to पुष्करद्वीप. फलकम्:F7:  Br. II. १९. १२२; ३२. ४०; ३५. १९५; III. 4. २४; Vi. II. 4. ८३.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TRAYĪ : Veda. Formerly only three Vedas, Ṛgveda, Yajurveda and Sāmaveda were recognised and so Trayī meaning group of three was used to denote the Vedas. (See under Veda).


_______________________________
*2nd word in right half of page 791 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयी स्त्री.
(त्रयाणां=वेदानां समाहारः) तीन वेदः ऋग्वेद, यजुर्वेदे, सामवेद, जै.ब्रा. I.363.

"https://sa.wiktionary.org/w/index.php?title=त्रयी&oldid=478560" इत्यस्माद् प्रतिप्राप्तम्