त्रयीधर्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयीधर्म/ त्रयी--धर्म m. the duty enjoined by the 3 वेदs MBh. iii Bhag. ix Ma1rkP. xxi.

"https://sa.wiktionary.org/w/index.php?title=त्रयीधर्म&oldid=409515" इत्यस्माद् प्रतिप्राप्तम्