त्रयोदशी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयोदशी, स्त्री, (त्रयोदश + टित्त्वात् ङीप् ।) तिथिविशेषः । सा चन्द्रस्य त्रयोदशकलाक्रिया- रूपा त्रयोदशकलाक्रियावच्छिन्नकालरूपा वा । इति तिथ्यादितत्त्वम् ॥ तत्र जातस्य फलं यथा, “रूपान्वितः सात्विकभावहीनः सुखी च बाल्ये जननीप्रियश्च । सदालसः शिल्पगुणैकवेत्ता त्रयोदशी जन्मतिथिर्यदि स्यात् ॥” इति कोष्ठीप्रदीपः ॥ इयं धर्म्मस्य तिथिः । इति वराहपुराणम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयोदशी/ त्रयो--दशी f. the 13th day of a half-moon Mn. etc.

त्रयोदशी/ त्रयो--दशी f. N. of a kind of gesture PSarv.

"https://sa.wiktionary.org/w/index.php?title=त्रयोदशी&oldid=409615" इत्यस्माद् प्रतिप्राप्तम्