त्रस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस, क धृतौ । ग्रहे । निषेधे । इति कविकल्पद्रुमः ॥ (चुरां-परं-सकं-सेट् ।) एतदाद्याश्चत्वारो रेफ- युक्ताद्याः । क, त्रासयति मृगं व्याधः वधति गृह्णाति निराकरोति वा इत्यर्थः । इति दुर्गा- दासः ॥

त्रस, इ कि भासि । इति कविकल्पद्रुमः ॥ (चुरां- पक्षे भ्वां-परं-अकं-सेट् ।) इ, त्रंस्यते । कि, त्रंसयति त्रंसति । भासि दीप्तौ । इति दुर्गादासः ॥

त्रस, ई ण भये । इति कविकल्पद्रुमः ॥ (भ्वां- परं-अकं-सेट् । ईदित्वात् अनिड्निष्ठः ।) ई, त्रस्तः । ण, त्रेसतुः तत्रसतुः । त्रसति । इति दुर्गादासः ॥

त्रस, य ई भये । इति कविकल्पद्रुमः ॥ (दिवां- परं-अकं-सेट् । ईदित्वादनिड्निष्ठः ।) य, त्रस्यति । ई, त्रस्तः । इति दुर्गादासः ॥

त्रसम्, क्ली, (त्रस्यति बिभेत्यस्मिन् इति । त्रस- भये + घञर्थे कः ।) वनम् । इति त्रिकाण्ड- शेषः ॥

त्रसः, त्रि, (त्रसतीति । त्रस भये + पचाद्यच् ।) जङ्गमः । इत्यमरः । ३ । १ । ७४ ॥ (यथा, महाभारते । १२ । ९ । १९ । “ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्ज्जकः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस वि।

चरम्

समानार्थक:चरिष्णु,जङ्गम,चर,त्रस,इङ्ग,चराचर,जगत्

3।1।74।1।4

चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्. चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस¦ गतौ ग्रहे निषेधे च चुरा॰ उभ॰ सक॰ सेट्। त्रसयतिते अतित्रसत् त।

त्रस¦ भासे बा चुरा॰ उभ॰ पक्षे भ्वा॰ पर॰ अक॰ सेट्इदित्। त्रिंसयति ते त्रंसति अतत्रंसत् त अत्रंसीत्।

त्रस¦ भये वा दिबा॰ पक्षे भ्वा॰ पर॰ अक॰ सेट्। त्रसति अत्रा-सीत् अत्रसीत् त्रत्रास फणा॰ त्रेसतुः तत्रसतुः। ईदित् त्रस्तः। तस्य दिवादित्वे सार्वधातुके श्यन्। त्रस्यति।
“त्रस्यन्ती चलशफरीविघट्टितोरुः” माघः
“त्रस-त्तुराद्रिसुताससंभ्रमस्वयंग्रहाश्लेघसुखेन निष्क्रियाम्”
“मुहुरत्रसद्भिरपि यत्र गौरवात्” माघः।
“त्रस्यन् वै जा-यमानेभ्यः” भट्टिः।
“ततो रामेति चक्रन्दुस्त्रेसुःपरिदिदेविरे” भट्टिः
“कपेरत्रासिषुर्नादान् मृगाःसिंहध्वनेरिव” भट्टिः।
“राक्षसस्य न चात्रासीत् प्रनष्टु-मयतिष्ट च” भट्टिः। उद् + उत्कटत्रासे।
“बालानुत्त्रासयन्ति ह” हरिवं॰

३२

७७ ।

त्रस¦ त्रि॰ त्रस--भये आधारे घञर्थे क।

१ वने त्रिका॰। त्रस-गतौ अच्।

२ जङ्गमे त्रि॰ अमरः। त्रसरेणुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस (ई) त्रसी¦ r. 1st and 4th cls. (त्रसति त्रस्यति)
1. To fear, to be afraid.
2. To run, to go quickly. (इ) त्रसि r. 1st and 10th cls. (त्रंसति त्रंसयति-ते)
1. To speak.
2. To shine. Also त्रस r. 10th cl. (त्रसयति-ते)
1. To hold.
2. To seize or take.
3. To oppose to prevent or forbid.
4. To frighten. भ्वा० दिवा० प० अक० सेट् | क्षुरा० उभ० अक० सेट् इदित् |

त्रस¦ mfn. (-सः-सा-सं) Moveable, loco-motive. n. (-सं) A wood, a forest. E. त्रस् to go, affix अच् or आधारे घञर्थे क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस [trasa], a. [त्रस्-घञर्थे क] Movable, locomotive. -सः The heart.

सम् A wood, forest.

Animals.

The aggregate of moving or living beings (लिङ्गशरीर); ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः Mb.12.9.19.

Animals and men. -Comp. -दस्युः N. of a Vedic prince and author of some Vedic Sūktas; (also त्रसद्दस्यु); cf. Bhāg.9.6.33.

रेणुः an atom, the mote or atom of dust which is seen moving in a sunbeam; cf. जालान्तरगते भानौ सूक्ष्मं यद् दृश्यते रजः । प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ Ms.8.132; also Y.1.361.

N. of one of the wives of the sun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस mfn. moving

त्रस n. the collective body of moving or living beings (opposed to स्थावर) MBh. xii f. Jain.

त्रस m. " quivering " , the heart L.

त्रस n. a wood L.

"https://sa.wiktionary.org/w/index.php?title=त्रस&oldid=500069" इत्यस्माद् प्रतिप्राप्तम्