त्रस्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस्तः, त्रि, (त्रस भये + क्तः ।) भीतः । इति जटाधरः ॥ (यथा, देवीभागवते । १ । ५ । २६ । “प्रत्यञ्चायां विमुक्तायां मुक्ता कोटिस्तथोत्तरा । शब्दः समभवद्घोरस्तेन त्रस्ताः सुरास्तदा ॥”) शीघ्रे, क्ली । यथा, -- “सविरामं त्रितालञ्च एकं शून्यन्तथापरे । शेषे त्रस्तं त्रितालञ्च देवसार इतीर्य्यते ॥” इति सङ्गीतदामोदरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस्त वि।

भयशाली

समानार्थक:त्रस्त,भीरु,भीरुक,भीलुक

3।1।26।2।3

स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते। अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः॥

वैशिष्ट्यवत् : भयम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस्त¦ त्रि॰ त्रस--क्तं।

१ भीते

२ चकिते।

३ शीघ्रे न॰।
“त्रस्तौसमासन्नकरेणुमुक्तात्”
“त्रस्तः समस्तजनहासकरःकरेणुः” माघः
“जुमोपात्मानमत्रस्त्रः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस्त¦ mfn. (-स्तः-स्ता-स्तं)
1. Timid, fearful.
2. Frighted, alarmed.
3. Quick. E. त्रस् to fear, affix क्त; also त्रस्नु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस्त [trasta], p. p. [त्रस्-क्त]

Frightened, terrified, alarmed; त्रस्तैकहायनकुरङ्गविलोलदृष्टिः Māl.4.8.

Timid, fearful.

Quick, rolling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस्त mfn. quivering , trembling , frighted MBh. etc.

त्रस्त mfn. (in music) quick ; [ Lat. tristis.]

"https://sa.wiktionary.org/w/index.php?title=त्रस्त&oldid=409712" इत्यस्माद् प्रतिप्राप्तम्