त्राटक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्राटक n. (an ascetic's) method of fixing the eye on one object , Hat2hapr. ii , 32 f.

"https://sa.wiktionary.org/w/index.php?title=त्राटक&oldid=409737" इत्यस्माद् प्रतिप्राप्तम्