त्रापुष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रापुषम्, त्रि, (त्रपुषेण निर्वृत्तम् । त्रपुष + “तेन निर्वृत्तम् ।” ४ । २ । ६८ । इत्यण् ।) त्रपुष- निर्म्मितम् । इति व्याकरणम् ॥ (त्रपुणो विकारः । “त्रपुजतुनोः षुक् ।” ४ । ३ । १३८ । इत्यण् षुगागमश्च । रङ्गस्य विकारः । इति सिद्धान्त- कौमुदी ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रापुष वि।

त्रपुविकारः

समानार्थक:त्रापुष

2।10।29।2।2

पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता। जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु। पिटकः पेटकः पेटा मञ्जूषाथ विहङ्गिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रापुष¦ त्रि॰ त्रपुषा निर्वृत्तम् अण् सुक् च। रङ्गमये पात्रादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रापुष¦ mfn. (-षः-षी-षं) Made of tin. E. त्रपुस् tin, affix अण्, and षुक् aug- ment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रापुष mfn. ( Pa1n2. 4-3 , 138 ) made of tin( त्रपुस्) Ka1d.

त्रापुष n. tin Gal.

त्रापुष n. silver L.

"https://sa.wiktionary.org/w/index.php?title=त्रापुष&oldid=409780" इत्यस्माद् प्रतिप्राप्तम्