त्रिंशः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिंशः, त्रि, (त्रिंशत् + “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् ।) त्रिंशतः पूरणः । इति व्याकरणम् ॥ (यथा, तिथ्यादितत्त्वे । “त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते ॥”)