त्रिंशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिंशः, त्रि, (त्रिंशत् + “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् ।) त्रिंशतः पूरणः । इति व्याकरणम् ॥ (यथा, तिथ्यादितत्त्वे । “त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते ॥”)

"https://sa.wiktionary.org/w/index.php?title=त्रिंशः&oldid=138838" इत्यस्माद् प्रतिप्राप्तम्