त्रिंशत्पत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिंशत्पत्रम्, क्ली, (त्रिंशत्संख्यकानि पत्राणि दलानि यस्य ।) कुमुदम् । इति शब्दमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिंशत्पत्र¦ न॰ त्रिंशत्संख्यानि पत्राणि दलानि प्रतिपुष्प-मस्य।

१ कुमुदे शब्दमाला।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिंशत्पत्र¦ n. (-त्रं) The white esculent water lily. E. त्रिंशत् thirty, and पत्र a leaf.

"https://sa.wiktionary.org/w/index.php?title=त्रिंशत्पत्र&oldid=409911" इत्यस्माद् प्रतिप्राप्तम्