त्रिकालदर्शी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकालदर्शी, [न्] पुं, (त्रिकालं वर्त्तमानातीत- भविष्यद्रूपं पश्यतीति । दृश + णिनिः ।) ऋषिः । इति हलायुधः ॥ भूतभविष्यद्वर्त्तमानवेत्तरि, त्रि ॥ (यथा, बृहसंहितायाम् । २१ । ४ । “प्रध्वंसिन्यपि काले त्रिकालदर्शी कलौ भवति ॥”)

"https://sa.wiktionary.org/w/index.php?title=त्रिकालदर्शी&oldid=138862" इत्यस्माद् प्रतिप्राप्तम्