त्रिगण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिगणः, पुं, (त्रयाणां धर्म्मार्थकामानां गणो वर्गः ।) त्रिवर्गः । धर्म्मार्थकामाः । इत्यमर- टीकायां नीलकण्ठः ॥ (यथा, किरातार्ज्जुनीये । १ । ११ । “गुणानुरागादिव सख्यमीयिवा- न्न वाधतेऽस्य त्रिगणः परस्परम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिगण¦ त्रि॰

६ त॰।

१ त्रिवर्गे अमरटीकायां नीलकण्ठः
“न वाधतेऽस्य त्रिगणः परस्परम्” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिगण¦ m. (-णः) The aggregate of three human objects, or virtue, wealth, and desire. E. त्रि three, and गण a class: see त्रिवर्ग।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिगण/ त्रि--गण m. the triad of duties( धर्म, काम, and अर्थ) Kir. i , 11.

"https://sa.wiktionary.org/w/index.php?title=त्रिगण&oldid=410287" इत्यस्माद् प्रतिप्राप्तम्