त्रिगुणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिगुणी¦ स्त्री त्रयो गुणाः पत्रेऽस्याः गौरा॰। विल्ववृक्षेतस्य पत्रस्य त्रिगुणात्मकत्वात्तथात्वम्।
“मूलं धार्य्यं त्रि-गुण्याः सवितरि विगुणे, क्षीरिकामूलमिन्दौ” ज्यो॰
“त्रि-गुणी श्रीफलवृक्षः” प्रमिता॰।

"https://sa.wiktionary.org/w/index.php?title=त्रिगुणी&oldid=410364" इत्यस्माद् प्रतिप्राप्तम्