त्रिदलिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदलिका, स्त्री, (त्रीणि दलानि यस्याः । कापि अत इत्वम् ।) चर्म्मकषा । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदलिका¦ स्त्री त्रीणि दलानि प्रतिपत्रेऽस्याः कप् कापिअत इत्त्वम्। चर्म्मकसालतायां शब्दच॰। [Page3366-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदलिका/ त्रि--दलिका f. Mimosa abstergens L.

"https://sa.wiktionary.org/w/index.php?title=त्रिदलिका&oldid=410645" इत्यस्माद् प्रतिप्राप्तम्