त्रिदशदीर्घिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशदीर्घिका, स्त्री, (त्रिदशानां देवानां दीर्घिका ।) स्वर्गङ्गा । इति हेमचन्द्रः । ४ । १४७ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशदीर्घिका¦ स्त्री

६ त॰। गङ्गायां हेमच॰। त्रिदशवाप्यादयोऽप्यत्र

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशदीर्घिका¦ f. (-का) The heavenly Ganges. E. त्रिदश a deity, and दीर्घिका a long pool.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशदीर्घिका/ त्रि--दश---दीर्घिका f. " heavenly lake " , गङ्गाL.

"https://sa.wiktionary.org/w/index.php?title=त्रिदशदीर्घिका&oldid=410674" इत्यस्माद् प्रतिप्राप्तम्