त्रिदशाध्यक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशाध्यक्ष¦ पु॰ विष्णौ
“त्रिपदस्त्रिदशाध्यक्षः” विष्णुस॰। अस्य व्युत्पत्तिर्भाष्ये दर्शिता यथा
“गुणावेशेन संजाता-स्तिस्रो दशा अपस्थाजाग्रदादयस्तासामध्यक्ष इतित्रिदशाध्यक्षः। त्रिदशानां वाऽध्यक्षः स्वामी”।

"https://sa.wiktionary.org/w/index.php?title=त्रिदशाध्यक्ष&oldid=500082" इत्यस्माद् प्रतिप्राप्तम्