त्रिदशायुध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशायुधम्, क्ली, (त्रिदशानां देवानां आयुधम् ।) वज्रम् । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशायुध¦ न॰

६ त॰।

१ वज्रे त्रिकाण्ड॰।

२ इन्द्रधनुषि च। [Page3367-a+ 38]
“अथ नभस्य इव त्रिदशायुधम् कनकपिङ्गतडिद्गुणसं-युतम्” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशायुध¦ n. (-धं) The thunderbolt of INDRA. E. त्रिदश a deity, and आयुध a weapon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशायुध/ त्रि--द n. " divine weapon " , the rainbow Ragh. ix , 54

त्रिदशायुध/ त्रि--द n. the thunderbolt L.

"https://sa.wiktionary.org/w/index.php?title=त्रिदशायुध&oldid=410763" इत्यस्माद् प्रतिप्राप्तम्