त्रिधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिधा, व्य, (त्रि + “संख्याया विधार्थे धा ।” ५ । ३ । ४२ । इति धा ।) त्रिप्रकारः । इति मुग्धबोधम् ॥ यथा, वराहपुराणे । “नारायणः परो देवः सत्त्वरूपो जनार्द्दनः । त्रिधात्मानं स भगवान् ससर्ज परमेश्वरः ॥” (यथा, महाभारते । १३ । १४१ । ७८ । “धर्म्मेणार्थः समाहार्य्यो धर्म्मलब्धं त्रिधा धनम् । कर्त्तव्यं धर्म्मपरमं मानवेन प्रयत्नतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिधा¦ अव्य॰ त्रि + प्रकारे धाच्। त्रिप्रकारे।
“एकैकमूर्त्ति-र्बिभिदे त्रिधा सा” कुमा॰।
“ज्ञानं कर्म च कर्त्ता च त्रिधैवगुणभेदतः” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिधा¦ ind. In three ways. E. त्रि, and धाच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिधा [tridhā], ind. In three ways, or in three parts; एकैव मूर्तिर्बिभिदे त्रिधा सा Ku.7.44; ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः Bg.18.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिधा/ त्रि--धा ( त्रि-) ind. ( VPra1t. ii , 44 ) in 3 ways , in 3 parts , in 3 places , triply RV. i f. , iv ChUp. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=त्रिधा&oldid=410916" इत्यस्माद् प्रतिप्राप्तम्