त्रिपाण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपाण¦ न॰ त्रिःकृत्वः पानं उदकपानं यस्य वृत्तौसुचो लोपः संज्ञात्वात् णत्वम्। त्रिःकृत्वःपायिते

१ सूत्रभेदे

२ वल्कले च
“तार्प्यं परिधापयति” कात्या॰ श्रौ॰

१५ ।

४ ।

७ ।
“तार्प्यशब्दं स्वयमेव व्या-करोति
“क्षौमम्”

८ । क्षुमा अतसी तस्य विकारः।
“त्रिपाणम्”

९ । त्रिःकृत्वः पायितं वा सकृदितिविकल्पः। वयनकाले उदकेन त्रिस्तर्पयित्वा यदूयतेसूत्रम् तत्तृप्यम् तस्य विकारस्तार्प्यम् त्रिः पायितैस्तन्तु-भिर्व्यूतमित्यर्थः। केचित्त्रपाणं वल्कलभित्याहुः” कर्कः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपाण/ त्रि--पाण mfn. (irreg.) made of the plant त्रि-पर्णीKa1tyS3r. xv , 5 , 9.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपाण वि.
तीन बार पानी में डुबाये गये वस्त्र से निर्मित परिधान, का.श्रौ.सू. 15.5.8 (त्रिपाणं वा); भाष्य-छाल का परिधान।

"https://sa.wiktionary.org/w/index.php?title=त्रिपाण&oldid=478571" इत्यस्माद् प्रतिप्राप्तम्