त्रिविस्तीर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिविस्तीर्ण¦ पु॰ त्रिभिः विस्तीर्णः। शुभलक्षणभेदान्वितेपुरुषे।
“त्रिपृथुघुगम्भीरो द्वात्रिं शल्लक्षणन्त्विति” ऊप-क्रमे
“ललाटफटिषक्षोभिस्त्रिविस्त्रीर्णो यथाह्यादौ। सर्वतेजोऽतितिगैश्वर्य्यं तथा प्रापस्थति नान्यथा” काशी॰

११ अ॰। त्रिपृषुशब्दोऽप्यत्र वृ॰ स॰

६८ अ॰ तु
“उरो[Page3382-a+ 38] ललाटं वदनञ्च पुंसां विस्तीर्णमेतत्त्रितयं प्रशस्तम्” विस्तीर्णचतुष्कप्रशस्ततयोक्तमिति भेदः।

"https://sa.wiktionary.org/w/index.php?title=त्रिविस्तीर्ण&oldid=500092" इत्यस्माद् प्रतिप्राप्तम्