त्रैककुद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैककुद¦ न॰ त्रिककुद् नाम पर्वतः तत्र भवः अण्। सौरा-ञ्जने।
“वृत्रस्येत्यक्ष्यावनक्तित्रैककुदाञ्जनेनाभावेऽन्यद्द्विर्द-क्षिणं त्रिरुत्तरं पराक्सकृत्सकृत्मन्त्रः शरेषीकया साग्रया” कात्या॰ श्रौ॰

७ ।

२ ।

३४ ।
“अध्वर्य्युः साग्रया शरेषीकयाशरस्याग्रशलाकया त्रैककुदाञ्जनेन सौवीराञ्जनेन यज-मानस्य अक्ष्यौ चक्षुषी अक्षिणी पराक् अनावृत्तमनक्ति-नेतश्चामुतश्च तत्र दक्षिणं चक्षुर्द्विरनक्ति उत्तरं त्रिवा-रम्। तत्राञ्जनमन्त्रः सकृत् सकृत्पठनीयः। त्रिककुत्पर्वतस्तत्र भवमञ्जनं त्रैककुदं सौवीरमिति यत् प्रसि-द्धम्। त्रैककुदाभावेऽन्यत् लीकपसिद्धं यत् कज्जलादि। आपस्तम्बः
“वृत्रस्य कनीनिकासीति त्रैककुदेनाञ्जनेनाङ्क्तेयटि त्रैककुदं नाधिगच्छेद्येनैव केनाञ्जनेनाञ्जीतेति” कर्कः।
“त्रैककुटं भवति। यत्र वा इन्द्रो वृत्रमहंस्तस्ययदक्ष्यासीत्तं गिरिं त्रिककुदमकरोत्तद्यद्त्रैककुदं भवतिचक्षुष्येवैतच्चक्षुर्दधाति तस्मात्त्रैककुदं भवति यदि त्रैक-कुदं न विन्देदप्यत्रैककुदमेव स्वात् समानी ह्येवाञ्जनस्यबन्धता” शत॰ ब्रा॰

३ ।

१ ।

३ ।

१२ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैककुद mfn. coming from the mountain त्रि-ककुद्AV. S3Br. TA1r. Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=त्रैककुद&oldid=413109" इत्यस्माद् प्रतिप्राप्तम्