त्रैतन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैतन¦ पु॰ अत्यन्तनिर्घृणे टासभेदे।
“शिरो यदस्य त्रैतनोवितक्षत् स्वयं दासः” ऋ॰

१ ।

१५

८८ ।

५ ।
“त्रैतन एतन्ना-मको दासोऽत्यन्तनिर्घृणः” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैतन/ त्रै m. N. of a deity (connected with त्रित; = Zd. Thraetaona , Pers. Feridun) RV. i , 158 , 5.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Traitana appears in the Rigveda[१] as a Dāsa, an enemy of Dīrghatamas, who seems to have engaged him in single combat and defeated him. The St. Petersburg Dictionary suggests that he is rather a supernatural being allied to Trita (cf. the Avestan Thrita and Thraetaona).[२]

  1. i. 158, 5.
  2. Macdonell, Vedic Mythology, p. 68. Cf. Ludwig, Translation of the Rigveda, 3, 151;
    Oldenberg, Religion des Veda, 144.
"https://sa.wiktionary.org/w/index.php?title=त्रैतन&oldid=473591" इत्यस्माद् प्रतिप्राप्तम्