त्वेष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वेष [tvēṣa], a. Bright, brilliant.

Vehement, impetuous, causing fear, awful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वेष mf( आ)n. vehement , impetuous , causing fear awful RV.

त्वेष mf( आ)n. brilliant , glittering RV.

"https://sa.wiktionary.org/w/index.php?title=त्वेष&oldid=500106" इत्यस्माद् प्रतिप्राप्तम्