थुत्कारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थुत्कारः, पुं, (कृ + भावे घञ् । थुदित्यव्यक्त- शब्दस्य कारः करणं यत्र ।) निष्ठीवनत्यागा- नुकरणशब्दः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थुत्कारः [thutkārḥ], The sound थुत् made in spitting.

"https://sa.wiktionary.org/w/index.php?title=थुत्कारः&oldid=414479" इत्यस्माद् प्रतिप्राप्तम्