दंशन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशनम्, क्ली, (दशतीव शरीरमिति । दश + ल्युः ।) वर्म्म । (यथा, महाभारते । ३ । २६८ । १८ । “संनह्यध्वं सर्व्व एवेन्द्रकल्पा महान्ति चारूणि च दंशनानि ॥” दन्श + भावे ल्युट् ।) दन्तादिना खण्डनम् । इति हेमचन्द्रः ॥ कामडान हुलफुटान इति भाषा । (यथा, महाभारते । ८ । ८३ । ३४ । “दंशनञ्चाहिभिः कृष्णैर्दाहश्च जतुवेश्मनि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशन नपुं।

सन्नाहः

समानार्थक:तनुत्र,वर्मन्,दंशन,उरःछद,कङ्कटक,जगर,कवच

2।8।64।1।5

शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम्. उरश्छदः कङ्कटको जागरः कवचोऽस्त्रियाम्.।

स्वामी : सैन्याधिपतिः

 : शस्त्राघादरक्षनार्थलोहादिमयावरणम्, चोलकादिसन्नाहः, दार्ढ्यार्थं_कञ्चुकोपरि_बद्धः, शिरस्त्राणः, चतुरङ्गसैन्यसन्नाहः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशन¦ न॰ दन्श--भावे ल्युट्। (कामडान्) (हुलवमान)

१ दन्तादिना खण्डने
“दष्टाश्च दंशनैः कान्तं दासीकुर्वन्तियोषितः” सा॰ द॰

२ वर्म्मणि न॰।
“धृष्टदुम्रमहत्वा तुन विमोक्ष्यामि दंशनम्” भा॰ क॰

५७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशन¦ n. (-नं)
1. Biting, stinging.
2. Armour, mail. E. दंश् to bite, &c. भावे ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशनम् [daṃśanam], [दंश्-भावे ल्युट्]

The act of biting or stinging; e. g. दष्टाश्च दंशनैः कान्तं दासीकुर्वन्ति योषितः S. D.

An armour, mail; अदंशयन्नरहितशौर्यदंशनास्तनूः Śi.17.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशन/ दं n. the act of biting , bite MBh. xiv , 754 Sa1h.

दंशन/ दं n. the being bitten by( instr. ) MBh. viii , 4252

दंशन/ दं n. armour , mail , i , iii , viii Devi1m. ii , 27.

"https://sa.wiktionary.org/w/index.php?title=दंशन&oldid=414528" इत्यस्माद् प्रतिप्राप्तम्