दंशनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशनम्, क्ली, (दशतीव शरीरमिति । दश + ल्युः ।) वर्म्म । (यथा, महाभारते । ३ । २६८ । १८ । “संनह्यध्वं सर्व्व एवेन्द्रकल्पा महान्ति चारूणि च दंशनानि ॥” दन्श + भावे ल्युट् ।) दन्तादिना खण्डनम् । इति हेमचन्द्रः ॥ कामडान हुलफुटान इति भाषा । (यथा, महाभारते । ८ । ८३ । ३४ । “दंशनञ्चाहिभिः कृष्णैर्दाहश्च जतुवेश्मनि ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशनम् [daṃśanam], [दंश्-भावे ल्युट्]

The act of biting or stinging; e. g. दष्टाश्च दंशनैः कान्तं दासीकुर्वन्ति योषितः S. D.

An armour, mail; अदंशयन्नरहितशौर्यदंशनास्तनूः Śi.17.21.

"https://sa.wiktionary.org/w/index.php?title=दंशनम्&oldid=414530" इत्यस्माद् प्रतिप्राप्तम्