दंशूक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशूक¦ त्रि॰ दन्श वा॰{??}क। दशनशीले।
“तस्मात् क्लीवाःदन्दं शूका दंशूकाः” तैति॰ ब्रो॰

१ ।

७ ।

८ ।

२ ।

"https://sa.wiktionary.org/w/index.php?title=दंशूक&oldid=414553" इत्यस्माद् प्रतिप्राप्तम्