दंष्ट्रानखविष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्रानखविष¦ पु॰ दंष्ट्रायां नखे च विषं यस्य। मार्ज्जारादौ यथाह सुश्रुतः।
“तत्र दृष्टिनिश्वासं दंष्ट्रानखमूत्रपुरीषशुक्रलालार्त्तवमुख-मन्दंशविशर्द्धितगुदास्थिपित्तशूकशवानीति” विषस्थानो-पक्रमे
“मार्जारश्ववानरभकरमण्डूकपाकमत्स्यगोधा-शम्बूकप्रचलाकगृहगोधिकाचतुष्पादकीटास्तथान्ये दंष्ट्रा-नखविषाः”।

"https://sa.wiktionary.org/w/index.php?title=दंष्ट्रानखविष&oldid=414574" इत्यस्माद् प्रतिप्राप्तम्