दंसन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंसन¦ n. (-नं) Armour, mail: see दंशन |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंसनम् [daṃsanam] ना [nā] दंसस् [daṃsas] दंसिः [daṃsiḥ], ना दंसस् दंसिः Ved. An act, deed; Marvellous power or skill; तद्वां नरा सनये दंस उग्रमाविष्कृणोमि Bri. Up.2.5.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंसन n. a surprising or wonderful deed , marvellous power or skill RV. i , 166 , 13

"https://sa.wiktionary.org/w/index.php?title=दंसन&oldid=500115" इत्यस्माद् प्रतिप्राप्तम्