दकोदर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दकोदर¦ न॰ दकं जलस्फीतमुदरं यत्र। सुश्रुतोक्तेकलोदरापरनामके उदररोगभेदे यथा
“यः स्नेहपीतो-ऽप्यनुवासितो वा वान्तो विरिक्तोऽप्पथ वा निरूढः। पिवेज्जलं शीतलमाशु तस्य स्रीतांसि दुष्यन्ति हि तद्व-हानि। स्नेहोपलिप्तेष्वथ वापि तेषु दकोदरं पूर्बवद-भ्युपैति। स्रिग्धं महत्सम्परिवृत्तवाभि भृशोन्नतंपूर्णमिवाम्बुना च। यथा दृतिः क्षुभ्यति, कम्पते च शब्दा-यते धापि दकोदरं तत्।
“नाभेरधश्चतुरङ्गुले सेवन्यावामपार्श्वे दकोदरे”
“वेध्याः सिरा बहुविधा मूत्रवृद्धि-र्दकोदरम्” मश्र॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दकोदर/ दको n. a dropsical belly(See. उदक्) Sus3r. i , 25 , 8 ; iii , 7 ; iii , 8 ; v , 2 , 36.

"https://sa.wiktionary.org/w/index.php?title=दकोदर&oldid=414636" इत्यस्माद् प्रतिप्राप्तम्