दक्षपितृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षपितृ¦ पु॰ दक्षः दक्षप्रजापतिः पिता उत्पादकोऽस्य स-मासान्तविधेरनित्यत्वात् न कप्। दक्षप्रजापतिजातप्रा-णाभिमानिदेवे
“ये देवा मनोजाता मनोयुजः सुदक्षाःदक्षपितारस्तेनः पान्तु” तैत्ति॰

१ ।

२ ।

३ ।

१ । दक्षपितार इत्यत्रगौणत्यात् वृद्धिः। चक्षुरादिप्राणाभिमानिनो ये देवाः सन्तितेऽस्मान् पयःपानरूपव्रतानुष्ठायिनोऽन्तर्बर्हिश्च शुद्धि-सम्पादनेन पालयन्तु। कीदृशा देवाः। उत्पत्तिकालेमनसा सहोत्पन्नाः। व्यवहारकालेऽपि मनसा युज्यन्ते। अन्यमनस्कस्य चक्षुरादिभिः सन्निहिनविषयाणामप्यनवगमात्। सति तु मनःसाहाय्ये स्वस्वविषयेषु सुदक्षाःकुशलाः। दक्षः प्रजापतिरुत्पादको येषां ते दक्षपितारः” भा॰। लोके तु कप्। दक्षपितृका अश्विन्यादिषु स्त्री। दक्षस्य वीर्य्यस्य पिता पालक!।

३ वीर्य्योत्पादके दक्षशब्द-शेषे उदा॰ दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षपितृ/ दक्ष--पितृ ( दक्ष्) m. " id. " or , " having -D दधीचas father " ( मित्रand वरुण, the gods etc. ) , vi-viii( du. तराpl. तरस्) VS. TS. i , 2 ( pl. तारस्) S3a1n3khS3r.

"https://sa.wiktionary.org/w/index.php?title=दक्षपितृ&oldid=414664" इत्यस्माद् प्रतिप्राप्तम्