दक्षविहिता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षविहिता¦ स्त्री

१ गीतिकाभेदे।
“ऋग्गाथा पाणिकादक्षविहिता ब्रह्मगीतिका। गेयमेतत्तदभ्यासकरणा-न्मोक्षसंज्ञितम्” याज्ञ॰।
“ऋग्गाथाद्याश्चतस्रो गीतिकाः” मिता॰।

२ दक्षकृते त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षविहिता/ दक्ष--विहिता f. दुर्गाW.

दक्षविहिता/ दक्ष--विहिता f. ( scil. गाथा)a song composed by -D दधीचYa1jn5. iii , 114.

"https://sa.wiktionary.org/w/index.php?title=दक्षविहिता&oldid=414682" इत्यस्माद् प्रतिप्राप्तम्