दक्षिणत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणतः, व्य, (दक्षिण + “दक्षिणोत्तराभ्यामत- सुच् ।” ५ । २ । २८ । इति अतसुच् ।) दक्षिणस्यां दिशि । इत्यमरटीकायां रायमुकुटः ॥ (यथा, मनुः । ३ । ९१ । “पृष्ठवास्तुनि कुर्व्वीत वलिं सर्व्वात्मभूतये । पितृभ्यो वलिशेषन्तु सर्व्वं दक्षिणतो हरेत् ॥” दक्षिण + तसिल् । दक्षिणभागे । यथा, महा- निर्व्वाणतन्त्रे । ३ । ४८ । “पुनर्दक्षिणतः कुर्य्यात् पूर्ब्बवत् सुरपूजिते ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणतः [dakṣiṇatḥ], ind.

From the right or south.

To the right hand.

To the south or southward (with gen.).

"https://sa.wiktionary.org/w/index.php?title=दक्षिणत&oldid=414741" इत्यस्माद् प्रतिप्राप्तम्