दक्षिणपश्चिमा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणपश्चिमा¦ स्त्री दक्षिणस्याः पश्चिमाया दिशोऽन्तराला-दिक्।
“दिग्नामान्यन्तराले” पा॰ बहु॰ पुंवत्।

१ नै-रृते कोणे।
“जग्मुर्मरतशार्दूल! दिशं दक्षिणपश्चिमाम्” भा॰ महाप्र॰

१ अ॰।

२ तद्देशवर्त्तिनि त्रि॰
“दक्षिणपश्चिमे दक्षिणम्” आश्व॰ गृ॰

१ ।

२ ।

१३ ।

"https://sa.wiktionary.org/w/index.php?title=दक्षिणपश्चिमा&oldid=414781" इत्यस्माद् प्रतिप्राप्तम्