दक्षिणस्थः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणस्थः, पुं, (दक्षिणे भागे तिष्ठतीति । स्था + कः ।) सारथिः । इत्यमरः । २ । ८ । ६० ॥ दक्षिणस्थिते, त्रि ।

"https://sa.wiktionary.org/w/index.php?title=दक्षिणस्थः&oldid=139334" इत्यस्माद् प्रतिप्राप्तम्