दक्षिणांस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणांस पु.
(दक्षिणः अंसः) वेदि का दाहिना कन्धा, आहवनीय के मध्य से 24 अंगुल की रस्सी के सहारे पहुँचा जाने वाला आह्वनीय के दक्षिण-पूर्व में स्थित एक बिन्दु, श्रौ.प.नि. 6.29 (तुलनीय-उत्तरी कन्धा जो उत्तरी तरफ इसके समरूप का रूप-निर्माण करता है)।

"https://sa.wiktionary.org/w/index.php?title=दक्षिणांस&oldid=478612" इत्यस्माद् प्रतिप्राप्तम्