दक्षिणापरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणापरा¦ स्त्री दक्षिणाया अपराया दिशोऽन्तराला दिक्

१ नैरृतकोणे
“दक्षिणपूर्वस्यां दिशि दक्षिणपरस्यां वा[Page3412-b+ 38] आश्व॰ मृ॰

४ ।

१ ।

६ ।

२ तत्संस्थिते त्रि॰
“पुनर्दक्षिणापरे-ऽध्वर्य्युः पूर्वोत्तरे यजमानः” कात्या॰ श्रौ॰

८ ।

५ ।

१९ । दक्षिणायां परः।

३ यज्ञपूर्त्त्यर्थद्रव्यदानरूपदक्षिणातत्परे त्रि॰।

"https://sa.wiktionary.org/w/index.php?title=दक्षिणापरा&oldid=414880" इत्यस्माद् प्रतिप्राप्तम्