दक्षिणायनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणायनम्, क्ली, (दक्षिणा दक्षिणस्यां दिशि दक्षिणे गोले वा अयनम् ।) सूर्य्यस्य दक्षिणा- गतिः । सा श्रावणादिषट्षु मासेषु भवति । इत्यमरः ॥ * ॥ यथा, -- “कर्क्कटावस्थिते भानौ दक्षिणायनमुच्यते । उत्तरायणमप्युक्तं मकरस्थे दिवाकरे ॥ इति । अयनस्योत्तरस्यादौ मकरं याति भास्करः । राशिं कर्क्कटकं प्राप्य कुरुते दक्षिणायनम् ॥” इति विष्णुपुराणोक्ताच्चूडादावयनपरिग्रहः सौरेण । दिनमानादिबोधे तु सिद्धान्तादयनपरिग्रहः । इति ॥ मृगसंक्रान्तितः पूर्ब्बं पश्चात्तारादिनान्तरे । एकवर्षे चतुःपञ्चपलमानक्रमेण तु ॥ षटषष्टिवत्मरानेकदिनं स्यादयनं रवेः । एवं चतुःपञ्चदिनमयनारम्भणं क्रमात् ॥ व्युत्क्रमेण च तद्वत् स्यादुदग्यानं रवेर्ध्रुवम् ॥ कर्क्किसंक्रमणे तद्रदभिती दक्षिणायनम् । अयनांशक्रमेणैव विषुवारम्भणं तथा ॥” इति च ज्योतिस्तत्त्वम् ॥ तत्र जातस्य फलं यथा, -- “याम्यायने यस्य भवेत् प्रसूतिः शठः कठोरः पिशुनस्वभावः । चतुष्पदाढ्यः कृषिमानहंयु- र्व्वाचामशान्तो मनुजः प्रतापी ॥” इति कोष्ठीप्रदीपः ॥ * ॥ कर्क्कटसंक्रान्तिः । यथा, -- “मृगकर्क्कटसंक्रान्ती द्वे तूदग्दक्षिणायने । विषुवती तुलामेषे गोलमध्ये तथापराः ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ अयनचक्रं यथा, -- “चक्रं सारं विलिख्य ग्रहपतिरयने संक्रमञ्चेत् करोति यस्मिन्नृक्षे तदृक्षं मरणभयकरं शूलमूले निदध्यात् । तत्पश्चादारशूले विविधभयकरं शूलपार्श्वे- ऽर्थलाभः सौख्यं स्याच्चक्रगर्भे विविधमुनिमतं विद्धि वामक्रमेण ॥” इति ज्योतिषम् ॥ (“त एते शीतोष्णवर्षलक्षणाश्चन्द्रादित्ययोः काल- विभागकरत्वादयने द्वे भवतो दक्षिणमुत्तरञ्च । तयोर्दक्षिणं वर्षाशरद्धेमन्तास्तेषु भगवाना- प्याय्यते सोमोऽम्ललवणमधुराश्च रसा बलवन्तो भवन्त्युत्तरोत्तरञ्च सर्व्वप्राणिनां वलमभिवर्द्धते ॥” इति सुश्रुते सूत्रस्थाने षष्ठेऽध्याये ॥)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--The sun moves fast in; फलकम्:F1: वा. ५०. ९२, १३६; ५१. ७३.फलकम्:/F moves in the midst of पुष्करद्वीप. फलकम्:F2: Br. II. २१. ३५-6. Ib. II. २१. ६७.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=दक्षिणायनम्&oldid=430566" इत्यस्माद् प्रतिप्राप्तम्