दक्षिणा (दिक्)

विकिशब्दकोशः तः

निर्वचनम्- दक्षिणहस्तप्रकृति:।- यास्क: १.३
प्रजापते: दक्षिण: हस्त: प्रकृति: कारणं यस्या: सा। प्रजापति: पूर्वाभिमुखं स्थित: आसीत्।तदा तस्य दक्षिणहस्ते या आसीत् सा दक्षिणा दिक्।

"https://sa.wiktionary.org/w/index.php?title=दक्षिणा_(दिक्)&oldid=29551" इत्यस्माद् प्रतिप्राप्तम्