दक्षिर्णाध्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिर्णाध्य वि.
(दक्षिणे अर्धे भवः, दक्षिणार्ध+यत्) (आहवनीय के) दक्षिणार्ध में रखी हुई (परिधि), भा.श्रौ.सू. 1.5.8.

"https://sa.wiktionary.org/w/index.php?title=दक्षिर्णाध्य&oldid=478623" इत्यस्माद् प्रतिप्राप्तम्